पृष्ठम्:सामवेदसंहिता भागः १.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० २,६१] छन्दनञ्च कः। ३ ७५ अथ षडं खण्ड -- अथ प्रयम् । विश्वामित्र ऋषिः । २ २ १ २ ३ १र इदह्यन्वोजसासुतराधानाम्पते। २ २ १ २ पिबात्वायगिर्वणः॥ १ ॥ ५१ १ २ १ २ १ २ I इदादम। दिया३नूश्रो'जासा२। स्वतराधा। ३ २ २ २ १ २ १ र नाभ्या१प्त २इ । पिबातुबस्यागिर्वाणा२३४ः। पिबा३४नुवा।

  • ग ग

स्यारगा२३४ओड्वा। वा२३४णाः॥ १० ॥ () हे “राधानां धनानां (९) ‘पते" ! ‘गिर्वण:९गीर्भिः स्तुतिभिर्वननीय ! “‘श्रोजम" बलेनोपहितस्व' “इदम् ') ! इन्द्र 6, ५१ उत्तरार्चि कस्य १,२,,१। २६ I आङ्गिरसं माधच्छन्दसं वा । १० १)- -गधःइति निश्चये धन नमसु अष्टादश पदम (५.। (९ -गिर्द णम् इति मारुतः शब्टः । ‘गिधं या देव। भयनन भीर्भ न वमथनक । ‘जुष्टी भि' ण मे ४इत्'-इत्यपि निगमो भवति" इति नेकतम्. ६.३,२६ । । (३) -‘नपं मकलि ययनेन' इति त्रिः. तथाच १दम इममित्यर्थः भापक-सते वयं ‘डप सुलगित्यादि तनयाय लुकि रूपम