पृष्ठम्:सामवेदसंहिता भागः १.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ सामवेदसंहिता । [२प्र० ३,२,१० २ १ २र । २३४साः । इथाइ । साखायःस्तोम। वा। औ३।। हुम्२३। ध३४५सदछद ॥ ७ ॥ ५० हाम्थामाभ्यां मन्त्रे तु इत-शब्दोऽभ्यसनीयः() हे ‘सखाय" ऋत्विजः ! क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छ त [आदरार्थी भ्यास" आगत्य च “निषीदत ’ उपविशत ‘इन्द्रम्" "अभिप्र गायत" सर्वतः प्रकर्षेण स्तुत । कीदृशः सखायः १ ‘स्त्रमव हस” त्रिवृत्पञ्चदशादि स्तोमान्() अस्मिन् कर्मणि वहन्ति प्रापयन्ति ॥ १० ॥ ५० इति प्रायणाय विरचिते सधवौथे भामवेदार्थप्रकारे इम्याने द्वितीयाध्यायस्य पञ्चमः खण्ड्ः । v ॥ -- -- --- --


न = - - - (२) उपभीरुरोध क्रियाधाभावर्मनभित्यर्थःबिधरणे तु एक । थर्यः सटातः। (२) -त्रिधा वर्भत इति विद्युत् । र व पदमादथय नमः । ते च ‘तिमथो fरगति प्रथम था, नम्रभ्यो हिङ्करोति समधुभय, तिसृभ्यो हिङ्करोति स उपास योऽती स्रिष्टतो बिद्युतिः" इत्यादि नान्यर्शसनादभिशयाःशण्डे १ हि वालिनौयध्यार अन्नमय आयातं भसनसे संकुचनेब दे नियुत श्रुतम् । तत्र च विश्व पञ्चदशःर सप्तदशः१ एकविंशः४ त्रिणवधः पयस्त्रिं शस्-इति पृष्ठषद्वरस्य षट् स्तोमाः क्रमेण लिखिताः । अनन्तरं इन्दोमगां चतुर्विं श: ? चत्वारिंशः२ षष्ट बारिशः३ - इति बधस्तोमाः व्यवस्थिताः। इत्थं सङ्कलनया नव लोमःतथघाश्च दिपदत् सप्तदश ।देर्परः ।।