पृष्ठम्:सामवेदसंहिता भागः १.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २० सामवेदसंहिता । [प्र० १,५,५ वसम्() ‘हा णहि "() कुरु । तत्र दृष्टान्तः-‘कक्षीवन्तम' एतन्नामकमृषिम् [इव-शब्दोऽत्राध्याहार्यःकक्षीवान् यथा देवेषु प्रसिद्धः तद्वदित्यर्थः "यः" कक्षीवान् “श्रीौशिज" उशिजः मुचः तमिवेति पूर्वत्र योजना कक्षीवतोऽनु ष्ठातृषु मुनिषु प्रसिद्धिस्तैत्तिरीयैरान्न(यते —'vतं वै पर अटारः क ही वानौशिजो वोतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत" इति । ऋगन्तरेऽप्यषित्व कथनेन प्रमुखाठव प्रसिद्धिः सच्यते-"अहं कसेवावृषिरस्मि विप्रः" इति । तस्मादस्यान् दातारं प्रति दृष्टान्तत्वं युक्तम् । मन्त्रोऽप्येवं यास्केनैव व्याख्यातः --"समानां सतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते । कक्षवन्त मिव य श्रेणिजः कक्षवान् कवाअनौशिजः उशिजः पुत्र, उशिक् बटेः कान्तिकर्तृणेऽपि त्वयं मनुष्यकक्ष’ एवाभिप्रेत स्यात्, तं सोमानं सतारं मां प्रकाशनवन्तं कुरु ब्राह्मण स्पते ! (६,३,१२)"-इति । अस्मिन् मन्त्रे सोममिति पदेन ब्रह्मगइति पदेन च सूचितं तत्पय्यम तैत्तिरीया आमनन्ति -‘सोमं स्वरणमित्याह-समपोथमेवावरु धे, कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवावरुन्धे’-इति ॥ ५ ॥ २५

  • ,५, नि रक्त कारपाठस्त-'कच्यवन ”, “क य एव "

इति स -यकारः । = = क + क = ()-'ल, 'ब्दोपतापथोः (भाजप) इत्येतस्यैतद्र मम्, दयितारं स्तोत्रम् धारयितारं नगं थठारच त्यर्थः-इति धि७ ।। (२) -विकरण-यत्ययेन धातूनामनेकार्थलेन च रूपम्।।