पृष्ठम्:सामवेदसंहिता भागः १.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,३,५] छन्दशार्चिकः। ३ २ अथ पञ्चभौ । मेधातिथिः ऋषिः । ३ २ ३ ९ २ ३ १ १ सोमना खरणं कृणुचि ब्रह्मणस्यते । २ ९ कक्षेवन्तं य उशिजः५ ॥२५ ५र २४र २ १ २ १ । सोमानाखरणम्। कृछि त्र। गणस्यताये ३। ओओ३४। हाइकक्षाइवान्ताम् । यत्रे ३ ९ १ ३र १ होइ । औद्वार३४वा । शgइजोद वाद ॥ २२ ॥ २५ हे ‘ब्रह्मणस्पते ! एतनामक देव !(१) त्यं “समानाम् अभिषवस्य कर्तारं माम् अनुष्ठातारं ‘स्वरणं” देवेप प्रकाशन २५ उत्तरार्चिकस्य ६,२,१०२११

  • कार्यवतम् ।।

(५) अत्र यास्यनिरिति निघणे दैननकारं परिणामिनो नोपलभ्यतेअजित . नव सुन्सरी त - १यन दे बना र पुष्टि १ ४ड म्यनिरिति । तथैव भूत- निर्वचनवमरं कम्यतः‘वेय स्यपतिः नन्नप्यतः'वचस्पतिः ' 'बभष्यनिः’ षामपि पञ्चमी मोद। हर ण निर्वचनं प्रदर्शितम् -'श्रझष स्थान झणपत प्रथिताव' इत्यादि में ० १०,९२,९९ । ब अ णः स न्वस्येति नभयकार। । यEः पतेिपय पार पद -पय खोषेषु (८,३,४३” –इति ग्रबम । ४२क