पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ २६: सामवेदसंहिता । L२ प्र० १५,३ अथ तनया । वत्सः काणऋषिः । १ २ ३ २ २ २ २ १ ९ ३ १ १ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः। १ २ ३ १ २ ममुदायेव सिन्धवः ॥ ३ ॥ २३ र १२ । समस्यामा२। न्यावेविशाः । विश्वानामार। ती ता कृष्टयाः। समुद्राये२ वसिन्ध२३वा३४३। ओ२३ ४५३ । डा ॥ १७ ॥ २३ “विशः" निविशन्त्य:(१) "विन्नाः सर्वाः “वष्टयः" प्रजाः । "अस्य" इन्द्रस्य मन्यवे" क्राधrथ यह मन्युर्मननसाधनं स्तोत्रं तदर्थम् "सं नमन्त" सम्यक् स्खत एव नमन्ति प्रवीभवन्ति । तत्र दृष्टान्तः--"समुद्राय इव" यया समुद्रम् अब्धिम् प्रति ‘सिन्धवः" स्पन्दन शीला नद्यः स्वयमेव नमन्ति तद्वत् ॥ ३ ॥२३ | मरुतां संवेशयम्, सिन्धुघाम वा । (९) 'थयपि विशति मनुष्य नाम (नि०) अथापि कन्नय इत्यनेन पौनरुक- प्रसङ्गात् क्रिया -निर्मित प्रष्टयम् । विष्ल यान (जू० उ०) इत्यस्येदं रूपम्, लति भिर्हविर्भिश्च यान्नाः इति बिके । ८