पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प९ २,२,२] छन्दआच्चि कः। २२५ ४ २ ४ र २ ४ " र ५ ५ २ I इमउत्वाविचक्षते । ए३ । सखयाः। इन्द्रसमा- १र २३इनाः। दुइहोवा। पुष्टावा३न्ताः। चेइथेवा- २ १ ३ । यथो३४वा । पा५ शोदछइ ॥ १६ ॥ २२ “न्यजते"(५) नितरामलङ्करोति ['ऋ जfतः प्रमाधन कर्मा (६,४२ ४)-इति यास्कः') ॥ १ ॥ २१ . . ॐ ‘इन्द्र " ‘‘त्वा त्वां “मोमिनः " अभिषुत सोमाः सखायः इमे उ" खल्वम्मदीया जनाः "पृष्ठावन्तः () मन्भृतपाशाः ‘यथा पशम्" पञ्चभित्र "वि चक्षते" वि पश्यन्ति() ॥ २ ॥ २२ का = = | षषम् । (४) 'नि श्रुते, नियमेन भथति' इति वि० ।। (५) -यदा। एषां हस्ते ५ कः वदन्ति, यदा च एषां चित्रं 'थ भास्थयो मिथ मेन गमयति, नद। म शब्दः इहैव शिव भूयते इति विवरण नियड्रोथः । () भने दोघाः । 'पोषणं पवम्, तद्वन्नः यवनः५५मावन्त इत्यर्थ । २) -'एतदुक्तम् भवति घामरिक घाभेन र सेनेन पानी पाथ परमया श्रन्था युक्तमे परा पश्यन्ति, तद्भदं ऋत्विजः भोभवतः नेमे ध कोमें न डी धीः तेन तथैकार्थ वां पशन्तीत्यर्थःइति वि० ।।