पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,२:१] छन्दआर्चिकः । ३२३ [स्वधः, ’ध’-इति स म -नामसु पठितत्वात्()] "परि जही"(र) हिंस्याः। ततः तासां "स्याही" स्पृहणीयं ‘‘तत् " प्रसिद्द ‘वसु” “आ भर अस्मभ्यम् आ हर ॥ १० ॥ २० इति सायणाचार्य विरचिते माधवीथे मामवेदार्श्व प्रकाशे लन्दीया।यने दिौथाध्यायस्य द्वितीय खण्ढः ॥ २॥ अथ तृतीय वगड़े ५ ५ कणोघौ घिः । २ १ २ ३ २ ३ १ २ ३ १ र २ इचैव श्वृण्व एष कशा इस्तेषु यद्दान् । १ र २९ ३ १ २ नियामचित्रमृञ्जने ॥ १ ॥ २१ (२)-निधौ द्वितीयमनद ‘स्पषःइति उनविंशतितम पदम, तेलप पतयः अधइति।। (१)-इयोत इति (८,९११ दर्धः |