पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
३२२
छन्दआर्च्चिकः ।

अथ दशमी। ९ २अ २ २ १ २ २ २ २ १ ९ ९ १र २र भिन्धि विश्वा अप द्विषः परिबाधो जही मृधः। १ २ २ १२ ३ वसु स्पार्हन्तदा भर ॥ १० ॥ २० स भि। योहाइ । वाइवाअपा। बायझ२३४ ५ १ २ २ ५ १ग र ९ २ वा। पाराध२३४वा। बाधोजदाइ । माधीचे ३४वा। १ १ र १ र २ ३ १ १११ वसुस्पार्चन्तदाभरा२३४५ ॥ १४ ॥ २९ ॥ इति चतुर्थदशति । हे “इन्द्र !" "विश्वाः सर्वाः "{द्विषः" हे ः शत्र-सेनाः "प्रप() भिन्धि" विदारय "बाधःहिंसित्वः स्रधः" सङ्गमान् । - - - - -

  • “जटि’-इति क-पाठ ।

। अहेः पैड्स् सामाहे भी वा पैट्टस्य पैल्वस्य । वा २०. उत्तरार्चिकस्य ४,१,e,१। १० () 'बपउपसर्लघुतेः क्रियापदमध्यथिते, घपेत्य चमतः धमनीयेत्यर्थः . इति वि० ।।