पृष्ठम्:सामवेदसंहिता भागः १.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०८
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ र ४ ३ ४ ५ | उद्देदभिभृतामाईघाम। बृषभन्नछ। हुम्। २ १ पार२४साम्। आस्ता३उवा। रामाइ । पिळ्३४वा । राथ्थहाइ ॥ २५॥ ४ ग ५ ४ ५ ४ ५ ४ ५ ४ ५ ४ २ ४ ५र 1। उदुर्घदभिश्रुतामघम् । इयइयाहाइ । वृषभनय। चाहा३इ । पा२३४माम्। अत:उवा३ । रामा ५ र र २र २ १ ११ १ २३४जेहोवा। षिहरिया२३४५ ॥ २६ ॥ ११ सुवीर्य, हे इन्द्र ! ‘शुतामघम्"() सर्वदा देयत्वेन विख्यात धनम्, अतएव "वृषभम्” याचमानानां धन-वर्षितारं “नद्या पसम्" [नर- हितं नयम्] नरहित-कर्माणम् ‘‘अस्त्रं(९) दानशौण्टम् औदार्थबन्तं एतादृणम् ‘उदेषि" अभित उदेषि । “इदम्" अवधारणे. त्वमेव | तस्य यज्ञे सूर्ययात्मना उद्भतोऽसि । “घ” इति प्रसिौ() ॥ १ ॥११ k 11 विलम्बमोपणं शरुप्रवेतसं वा। (२)–'यघोनः ६..१३५y" इति योगभागद दीर्थः । (२) ‘घस्तारं, नारं श नृणाम्' इति वि० ।। (४)--'ध', 'इत्' द्वावपि पादप रणे इति वि० ।।