पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
३०७
छन्दआर्च्चिकः ।

२प०२,२,१] ३०७ अथ द्वितीये खड़े-- मयं प्रया । द्वयो: सूकक्षः युतकक्षे वा ऋषिः । २ ३ १ २ ३ २ ९ । ३ । । उद्घेदभि श्रुतामघ वृषभन्नर्यापसम।। १ २ अस्तारमेषि सूर्य॥ १ ॥ ११ १ ए हैं। ११ २ १९ ४ र ५ ५ | उद्घेदभ्योवा। शूनमा२३४घम् । वृषभन्ना ।। १ २ १ रियारपा२३४साम्। आ २स्ता । रा२३मे। घाइ रिया। ४ ५ औ३३वा । ओ५इ। डा ॥ २४ ॥ ‘अभं अस्मिन् हुचे मधुरूप सेन्द्रस्य स्तुतिः क्रियते --वा ‘ १)द्वादश आदित्य इन्द्रः' इति हरिद्रविकम् । हे 'मर्थ !" ( भानुषु इन्द्रोऽपि मर्यात्मना पठितः, तस्मात् ] सूर्यात्मक, ११ उत्तराच्चेि कस्य ६,३,४,१ ।८ 1.1 सपण गुरुप्रवंतम् वा । ,२ इति (१।--नन वर्नेन्द्रो व आकरि तथनः ४ी। य थः । में नहीं मिदन्नं कथमिन्द्रमर्थयोरेकाम्यहमत आ इव निराकुर्वन्नड -प्रशस्वित्यादि । दर ‘जय बम व ए कदम की द्र आदित्या द्र।द, नय मानम--.. ', दिशः इत्यदि त। '-ब्राह्मणःदिकम् २२,