पृष्ठम्:सामवेदसंहिता भागः १.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
३०५
छन्दआर्च्चिकः ।

३९५ अथ दश भो।। काणः प्रियमेधषिः । २ १ २ २ २ उ ३ २ ३ १ २ २ १ २ इदं वसो सुतमन्धः पिबा स पूर्णमुदरम् । १ २ ३ १ ९ अनाभयिन् ररिमा त ॥ १० ॥ १० ९ १ १ र २ I इदंवसाउ । सुनमार२धाः । पिवारसुपू। ण- ३ ९ २ ९ ४५ मुदा२३३४म्। अना३४भयाइन्। ररोवा। मा ५तोर्हवइ ॥ २१ ॥ हे ‘‘वस " वासयितः! (९) इन्द्र! ‘इदम् पुरोवर्तमानं ‘सतम्" अभिपतम् “'अन्धः अन्नम। समलक्षणम् "पिबा (), यथा ‘‘उदरम' त्वदीयं जठर "स पूर्णम्” अतिशयेन मम्मर्णम भवति तथेत्यर्थः। हे ‘‘ग्रनाभयिन्" [आ ममन्ताद् विभेत्याभय, विभेतेरोणादिक इनिः, न अभयी अनाभयो ताट श! हे इन्द्र !

  • ‘मेधातिथेरार्पम्’ इति त्रि ९ ।

१० उत्तरार्चिकस्य १२,८१ । ७ (१) --प्रश धनवन्' इति वि० ।। (२५-श्चन्वति यन्ननाम से प्रथम म भि. ,०।। (४)-'चोतः (५१.११३४, -दति दघ । ३८क