पृष्ठम्:सामवेदसंहिता भागः १.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०४
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२ प्र०९,३,८ अथ नवमी । मेधातिथिराङ्गिरसषिः । १ २ २ १ २ ३ १ २ ३ १ २ पन्यं पन्यमित्येतर आ धावत मद्याय । मोमं वराय शराय ॥ ८ ॥ ५ ५ ५ र २ २ । पन्यम्पन्यमित् । सोतार्द्राःपन्यम्पन्यमित्?ता २ ३ २ ३ ४ ५ १ २र १ ऐाः। आ। धावत। मदिाया। सोमं वी। रा२३ ।। २ २ ४ यह२५या६५६ ॥ २० ॥ ९ । हे 'सोतारः" अभिषोतारोऽवधीबः! ‘‘मद्याय " मायितध्याय ‘बराय" विक्रान्ताय "शूराय" शीथंबते इन्द्राय “पन्थम् पन्यम्( ) इत् " सर्वत्र स्तुत्यमेव 'सोमम्" “आ धावत' अभि गमयत प्र- यच्छते यर्थः() ॥ ६ ॥ ८ ८. • उत्तरार्चि कस्य ८,२.१.१ । ३ । गौरीवतम् । (१) ‘ति स्तुत्यर्थः (नि९ ३.१५.१ 'क्रियाममभिहारे च (८११२,' इति कात्यायनवचनद द्विर्वचनम } (२)--'नयतेत्यर्थः इति बि० ।।