पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२८३
छन्दआर्च्चिकः ।

अथ षश्च । १ २ २ १ २ २ ! २ र १ २ यजिष्ठ त्वा ववृमवै देवं देवत्रा घेतारममर्यम। २ २ २ १ २ २ १ २ अस्य यज्ञस्य सुक्रतुम् ॥ ६ ॥ ११२ ४ २ ५ ५ १र १ र भ में । या५जि। ४' त्वा ३ ३ह्मदइ । देवं देववा हो ता२३राम्। आमन्नियम्। अस्ययाशर३ । स्या२३सू३।। १ १ ३४५तोर्दद्वाइ ॥ ३७ ॥ ११२ हे अग्ने ! ‘यजिद्दी’ यष्टतमं ‘त्वा' व 'बप्तम' घ्र णीमहे सम भजामहे । कीदृशं त्वाम् १ ‘देवन'(' ) देवेष मध्ये ‘देवम् ' प्रति शयेन दानादि गुणम् । 'होतार' देवानामान्नामारम् । ‘प्रम त्र्यम्' अविनाशिनम् । ‘अस्य' यज्ञस्य ' रागस्य 'मक्रमो' सह कर्तारं२) ॥ ६ ॥ ११२ ११२ उत्तरार्चिकस्य ६,२१३.१ । I गौतमं साध्यं वा।। (१]-*निपातथ घ (९,३, ११)" रति शेषः।। (९)-'यजिष्ठ, ‘दे’' 'देग,' 'शेनम, “अमरीम्' 'क्रसम' • या आम 'व' प्रार्थयामहे । 'ख' प्राणस्य यज्ञस्य परिमममिति शेषः । समर्था शियररुरुरु मभनः ।।