पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
[१म प्र०,१म अ०
सामवेदसंहिता ।

चाथ पचसे । तिसृणां सोभरिषिः। २ १ २ ३ १२ ३ र ९ २ २ १ २ २ १ २ ३ २ भद्रोन अनिराहुतोभद्रा रातिःसुभग भद्रो अध्वरः। २ २ २ १ र २र भद्रा उत प्रशस्तयः ॥ ५ ॥ १११ ४ २ ५ २ २ ४ र ५ ५ २ र २र १ भद्रेष्ठनः। औद्। अग्निराहुनाईए। भद्राराताइ। २ १ २ सुभगाभा३ । द्रो२बा२३४राः। भद्राऊ२३ता३ । प्रार शा३। स्ता२४५योददाइ ॥ ३२ ६ ॥१११ ‘आहुतः हविर्भिस्तर्पितोऽग्निः ‘नः अस्माकं ‘भद्र कल्याण भवतु । हे ‘सुभग' शोभन-धनाने ? ‘भद्रा ' ‘कल्याण' 'रातिः’ दानं च अस्माकं भवतु । 'भद्र' कल्याण ‘अध्वरःयागश्च भवतु । ‘उत' अपिच 'भद्रा' कल्याण्यः ‘प्रशस्तयः प्रशंसः स्तुतयश्च भवन्तु ॥ ५ ॥ १११ १११९ उत्तरार्चि कस्य ७२.१०१ ।। । देवानीकम, पथो वा पथस्य ऋषिः ।। गभिः लोग्नभिः ज्ञान, ‘शरोता' ‘खधरः‘एषः ग्रन् 'अग्निः दम् ‘नः घनाकमुपरि भट्टरोचःमा क्रग्सीः-इत्ययमर्थं बि०समतः । ऋविर्निधण्टद्वितीयदादों क्रय कर्म सु, शंसतिश निघण्टुतनयचतुरे पडतो व ते।