पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ चतुर्थी । प्रयोगोभार्गवऋषिः सभरिः कामो वा * ९ २ १ १ २ २ १ २ २ १ २ २ ९ २ २ मा नो बणया अतिथिं वसुरग्निः पुरुप्रशस्त एषः। २ १ २ २ २ यः सुहृता खध्वरः॥ ४ ॥ ११० ४B ९ र १ २० २ १ २ ३ ( मा। नार। दणथाअनिथोऽम्। वासैरा३४ २ र र र र २ १ भः । पुरौदीवाइवाइ । प्रशौचवावा३। स्तओ२३ ४वा । आuइषोई घाइ ॥ ३४ ॥ ११० प्रत्ययः ‘हव्यं चरुपुरोडाशादिलक्षणं हविः 'आ जहिषे’ अभि प्रापय [वहेर्लिटि। ) यजादित्वात् सम्प्रसारणम्) ॥ ३ ॥ १०९ = } ।

  • ‘सोभरेरार्षम्-इत्येव वि० ।।

११० नास्त यमुत्तरार्चिके । ७५ (१)_pशिष्यें लेट (२.,)"। सिउर्धय।व प्रार्थनं, लोअर्थ धरणेति भ: हात धभिप्रापयेति लोटोरुपं प्रतिपदं दमम्। • बचि खषि थआइमां किति (१,१.ty)