पृष्ठम्:सामवेदसंहिता भागः १.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४
[१म प्र०,१म अ०
सामवेदसंहिता ।

थ ५ र र ४ १र र र दधन्मेवायदोमन्। वोचद्वदनिवेचलत् । पारि १र विश्वा२। निकाव्या। नाइमिश्चक्रौवी। ई२३४वा। २ १ ४ ५ भुवान् । औ२३चोवा। दो!ई। डा ॥ ५ ॥८४ ‘वा' अथवा 'ई' एनं यज्ञम् ‘अनु' लक्षीकृत्य( ) 'यत्' हविरादिकं 'दधन्वे’ धारयत्यध्वर्युदि•() यद् ब्र' स्तोत्रम् 'अनुवोचत् ' अनुमति होत्रादिः [अत्र वा अन्वित्येतयोज्यम् । ‘तत् सर्वं ‘वेरु' () वेरेव कामयते जानाति वा स्वयम सुष्ठातुम् । अयमग्निः ‘विधानि ' सर्वाणि ‘काव्या() काव्या नि ‘कवयः मेधाविनष्टत्विजः तत्सम्बन्धीनि कर्माणि ‘पटीभु वत् परिभवति स्वायत्तानि करोति व्याप्नोतीत्यर्थः । व्याप्तौ क = = =

=

। त्वाष्ट्रीसाम । , (९)- ‘इति पद पूरणः-इति वि " 'म . 'बउ' द्यपि पादपूर्णे-नि थ वि० } (१)-६धयं धारयति, यत्र तस्य धारयं में सम्भवति नः धारणेभाग अषणं शक्यते मूलोतीत्यर्थःकिम्पुनः शृणोत्यग्निः । उच्यते' इत्यादि वि०॥ (२)- ः, इ-इतिवेदः ; उ.शब्द स्वार्थः ।। (२)-'जैः, मथमपुरुषस्यैकवचनभिद प्रथमपुरुषेकवचन स्थाने अभवम् ; वलि आगतोत्यर्थः ।। ()-चनं शपामित्यादिना । ‘कानि प्रति वर्षाणि यानि म'-नि वि० ।।