पृष्ठम्:सामवेदसंहिता भागः १.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२५१
छन्दआर्च्चिकः ।

अथ द्वितीया । वामदेवोद्वयोः । २ २ २ २ २ १ २ २ २ ९ १र २र इत एत उदारुदन्दिवः पृष्ठान्यारुहन्। २ २ २ २ १ २ २ १: ९र प्रभूर्जयो यथा पथे द्यामङ्गिरसे ययुः॥ २ ॥१ १ र ६ २ ९ र ९ २ । आरो३छन्। ३ । इत एतजऽऽदारु?या २ । दिवः १ ९ पृष्ठानोऽन्यारू१छ । प्रभूर्जयोयाऽयापा१या २। उ १ २ १ र २ द्यामङ्गिराऽऽसोया°यू २। आरो३आ२ आ२३ ।। र र १२ रोर। चा२३४। औदोवा। ऊ२३४पा ॥ २ ॥८२ एते प्रङ्गिरसः 'यथा 'उत् मार्गे नैव 'द्य दिवं 'प्र ययुः प्रापुः । कोदृशाः ? ‘भूर्जयः[भज्जतिः पाक कर्मा] हविषां पन्नार() । तत्र दृष्टान्तः-‘पथ मार्गेण जना ग्रामादीन् ९२ नास्तोयमुत्तरार्चिके । ६१ I आरुद्रवत् आङ्गिरसं यामं वा । (१)--नेदं व्याधनं भा मन्यते . ‘भः, जयःइत्येव पदकारकम्। पह डगल, न

िभवतेर्भर्जयतिकरे 'भः, अय'-इत्येष ग्रहः मनवति, मापि तदयोग भी र श्रुतिः।

बियरफकर - 'भः थियो । तां ये मशवरायेनाम न रोग निगमः ने' इत्यत्र ।