पृष्ठम्:सामवेदसंहिता भागः १.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
[१म प्र०,१म अ०
सामवेदसंहिता ।


१ २ ९ र १ ९ १र २ १ २ रे। जोबाइ झुइ। आदित्य विष्णुसूर्यम्। शेवा३ १र १ २ ९ १ ऽ द्वाइ। ब्रह्माणारश्चा । होवा३द्द् । वृद्धावा३ ।। पार३४तम् ॥ १ ॥ १ 'राजान() राजमानमश्वर वा ‘सोमं() ‘वरुणं(') च ‘अनिं’ च ‘गीर्भिः’ स्तुतिभिः ‘अन्वारभामहे' रक्षणार्थम् अद्या महे । तथा 'आदित्यम्' अदितः पुत्न() विण() च ‘सूर्य () च ब्रह्माणं१हृहस्पतिं() च अन्वारभामहे() ११ () च • • • • --- -


--- --- - --


--- (१)राजानमिमि गोममित्यादेर्विशेषणम् । (२)-"सुप्रभसो मैनथ या ‘सोमं मन्यते.. समरूपथि पैरोषधियप्रम। व" इति १० १११,-५ । । (३)-"धक ऋणोतीति : * दृष्टि नति भभिस् इत्यादि के० १९,३,४-५ (४)-थव्यादित्यः स्थूनि प्रसिद्ः “वर्थसादिनेयम्" इति मेघ (,,१३) परभिह कार्यसिति २थकशक्तेः अदितेः पुत्रविशेषस्य राहुशस्थ वाथर्पणमित्याशयः , तथोतम् सन व नैते--"यदितेः पुनः * * धन्यामामपि देवतानामादित्यप्रवाद सुतयो भवन्ति" इति ।। (v-"विष्णुर्भवति ३ १ ‘इदं विष्णुर्विचक्रमें" इत्यादि मै५ १२,९,८।। (५)-‘वर्यः 8 । उदुत्यं आश्रयेदसम्"-इत्यदि मैं० १९,२१२५ (७) *प्रश सर्वविद्यः, सर्व बेरिडॅमीति"-इति मै५ ९,३१३ । गयं देवत का देवतासु परिगणितः । (e) -वस्यति ' इतः पाता"-इत्यादि मैल १९,.११ (९)-आभ्यामत्यथ । इह मन्त्रे क्षित्यप्तेजोमशश्चमीन्द्रधन- यजमानेत्यनुपसर्गे धन्यतइति बोध्यम् । ।