पृष्ठम्:सामवेदसंहिता भागः १.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ थ४।। वसिष्ठऋषिः । २ २ प्र सजमसुरस्य प्रशस्तं २ १ २ २ १ २ २ १ २ पुसः कृष्टोनामनु माद्यस्य । १ २ २ २ २ १ २ २ १ २ इन्द्रस्येव प्र तवसस्कृतानि २ १ २ २ १ २ बन्दद्वारा वन्दमाना विबटु ॥ ॥ ७८ २ २ १ दाधा योधा२। थाइसने वयाथसियन्तावसूदनी । आ औरो। श। विषेहै। लूपन्देश्वरोना।। इविक्षते २३४५ ॥१५॥७७ 'असुरस्य बलवतः) हूं सः' वरस्य [पौंस्यमिति वीर्यमुथते() तथाच यास्कः पुमान् पुरुमना भवति पुंसतेर्वेति] 'लष्टीनां २ र २ १ १ ९ १ ७८ नास्तयमुत्तरार्चिके । ४८ (१)-'प्राप्तवतः-इति वि० । ‘रिति प्राप्तनाम’-इति नै:२,२९। तेन तदा सुर । प्रायगतयोरेकार्थन प्राथः प्रविश।। (९-पौथानि-प्ति मि० १,२६ ।