पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ ३ २ ३ २ २ १र २२ दधद्योधायी* सुते वयासि ९ १र २९ २ १ २ २ २ यन्ता वसूनि विधने तनूपाः॥ ५॥ ७७ प्रन्सरिक्षस्य 'विवर्त' (वत्तंनउत्सङ्ग वंद्यत-रुषेण निषs भूत्, सइदानीं 'होता' यजमानानां होमनिष्पादकोजातः प्रादुर्भूतः ‘महान् ’ गुणैः पूज्यः। ‘नभोवित्' अन्तरिक्षस्य शाता यतस्तत्रोत्पत्रः प्रतप्तस्य ज्ञाता 'नृषद्मा' वृषु सीदन् [सदेमेनिन् निःस्वरः (६,१,११७)] ‘प्रसीद' वेद्यां प्रसीदति । “अपा मुपस्थे मद्विषा अष्टभ्णत" इति हि निगम () । यह, अपा मयसामित्यर्थः, कर्षणामुपस्थे (१) उपस्थाने समीपे वेद्यामुक्त सक्षणः सन । अथवा, अपाम् उदकानां५) विवत्तं मध्ये योऽ- ग्निर्हविर्वोदुमसहमानो निगूढः सन् स देवैः पुनः प्रार्थितः, उक्तविधः सन् वेद्यां प्रसीदति सोऽग्निः दधत् ' हवींषि धारयन् 'सुधायी'(') वेद्यां निहितोऽभूत् । हे स्तोतः सोऽग्निः A 6 =

  • प्रतीयमुद्रितपुस्तके, भाष्ये च धायि इति दुखान्तपाः।

७७ नास्तीयमुत्तरार्चिके ।४७ (१) आपो यत्र विविध वसंत मी विवर्तः मारियलीकः - इन वि० । (२)- गैर-सप्तमध्यावीय सप्तमपादस्थं ततीये खड़े एतद्विशेषोऽष्टयः । (-थपः इति नि० २,१,१ कर्मनामसु। (७)--आपः इति नि० १.१२५१ उदकनाम तु । (? -‘/यीशने' इत्येनं पात्रमन्ते । तत्र 'बदलि परेऽपि (,,८१)' इति शमन