पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र ४ / ५ ५ | I चित्रद्रुए । ए३१२२४। शिशोस्तरुणस्यवक्षथः। । . ५ ५ र ५ ४.५र क्षथः। दिद्विद्भियाद्रीचाउ। ए३१२३४। नयमातरा ४र " भर ५ र ४ ५र ५ वन्वेतिधातवे । तवे । चिचिड़ियाईडए३१२३४।। ५र ४ ५ र ४ ५ र । ४र । अर्धायज्ञोजनाद्धचिदा। चिदा। विचिदियाईद्वा ४र ५ र ९ ५ ४ ५ ४ ५ ७ ए३१२३४। ववक्षत सद्योमचिदूतियच्चरन्। चरन्।। २ १ चिद्विद्वियार्डहाउ। वा । ए३ । नून्॥ ३६ ॥४ (८१,७१) गतेर्निघातः‘अनूधाः(नजा बहुनीहि समासः९, तस्मिन्, अनूस्त्रिग्रामिष्टत्वात् () अत्रानड्डभावः । प्रत्येक विवक्षया एकवचनम्) ऊधरहितः । अय लोकोऽसौ लोकय ‘यत् ' यदि एनमग्निम् ‘अजीजनत् ' जनयेत् तर्हि स्तनपानाय न गच्छतीति युक्तम्, तथा न भवति, किन्नु द्यावापृथिव्यौ हि सर्वेषां कामदुघे खलु तथापि न याति, तस्मादस्य हविर्वहनं विचित्रम । ‘अध चित' उत्पत्यनन्तरमेव ‘सद्यःतदानीमेव ,।। इमे छतु-सामनो । (६)-'मप्रख्यथनां बोप्तरपदलोपः९..२७)-इति वचनान्। (७) - 'उधमोन (,४१२९)-इति मूग लियामित्युषसबथानात् ।