पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
[१म प्र०,१म अ०
सामवेदसंहिता ।

थथ द्वितीया । वाष्टहध्य * ऋषिः । ३ २ठ ३ १ २ २ २ ९ चित्र इच्छिशेस्तरुणस्य वक्षथ २७ ३ १ २ ३ २ ३ १ २ न यो मातरावन्वेति धातवे। २ १ र १ ३ ९ १ २ २ अन्धा यजीजनद्धा चिदा २ १ २ ३ ९ २र ३ २ १ १ ववक्षमद्यो महि दूत्यं चरन्॥ २ ॥४ इत्यर्थः (?)। 'हीतारं ' देवानामाद्वातारं ‘ठहपतिं' ठहपाल कम् अग्निं ‘निदधिध्व" निःशेषेण धारयध्वम् । किञ्च 'नमसा' नमस्कारेण हविषा वा युक्तम् । अतएव 'रातहव्यं ' दत्त-हविष्क 'पस्त्यानांयज्ञ -ग्रहणां () मध्ये 'यजतं यजनीयं पूजनीय- मनिं 'सपर्यंत' परिचरत ॥ १ ॥६३

  • वार्महव्येति पाठान्तरम् ।

() – 'उप स्नतस्य वार्षम्' इति वि० । ४ नास्तोयमुत्तराचिके । ३८ (६ डित्यन्न नाम (नि०२.७.१६। तेन चात्र हविर्दी च गमनं परिव्रते, तस्य पदे वैद्याः स्थाने इत्यर्थः" इति बि० ।। (P) -*प्रस्तुनि ट बलि (नि०३.,७, तेष ये निवसन्ति ते पशः, तेषाम ' इति वि० ।