पृष्ठम्:सामवेदसंहिता भागः १.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१९७
छन्दआर्च्चिकः ।

२ १ २ ३ २ २ २र सपर्यता यजत पख्यानाम् ॥ १ ॥६३ ४ ॐ र ४ २ १ र १र। । आ जुलता । चविषामज्जया २ध्याउवा२। नि र २ ३२ २ ९ चोतारङ्गजपतिन्दधा२बाउवा२३४। इडा३४स्यदाइ । १ २ १ २ १ २ (सा दाव्या २म्। सपर्यता। याजनम्या२३। स्ति योवा। आपनोईचाइ ॥ ३४ ॥६३ हे ऋत्विजः ! (१) 'आ जुहोत' () अग्निमाद्यत । किञ्च ‘हविषा’ ‘मर्जयध्वं ' मृडयध्वं सुखयब' (२) (डकारस्य जकार श्छन्दसः (४) अपिच । ‘इड' इलायाः (') ‘पदे' उत्तरवेद्याम् ईर नास्तोयमुत्तरार्चिके । ३७ . वाखम। ()-'हे अजिजः ! सत्पुत्रादथव-तिं वि० । (२)-जुषेतेति सम्प्रसारले,९४,३४) रुपम्, ‘चि 'इत्यादिश (,,११) चि दीर्घः । (९)-'सीषध्धम्, शोधयध्वम्, मज्ञानं तुजैः कुरुधम्-ति वि•। ()-रुपति क्षेत्यादिना -(,४.९८) ह न व व्यत्यय-इति भावः । (७)-श। शब्दस्य पञ्चम्य असम रलः इति, उलयोरैक्यात् १ठः श्रुतिः , 'षष्ठ] पति-पुर-पार पद पयस्योद्धेषु (,४२)ीति भने गर्दछ।