पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१९५
छन्दआर्च्चिकः ।

१५ ५ र । सखयरुवाचेदाइ । ववृ। । मा२३४ हाइ २र १ १ ४ ५ ३ २ १ २ ३ देव मत्तहा२ । सजता२३४याइ । अपानपा२ । तथ्सू। भगौ। वाइवाइ। सूद९सा३४साम्। सुप्रतूर्ताम्। अनेहा२३सा३४३म्। श्रोश्४५इ ।। डा ॥ ३३ ॥ २ इति प्रथमादशति । २ १ २ २ १ र अपां नप्तारं ‘सुभगं' शोभन -धन युक्तम् । 'मुदं सस' मुक झणं () ‘सप्रतूर्ति" () शोभनप्रतरं कमी नुप्तावभिः सखेन गन्तव्यम् 'अनहसम् ' (*) उपद्रवरहितम् । एतादृशन्त्वाम् ‘ऊतये' (') रक्षणाय ‘वहमहं() वृणीमहे ॥ ८ ॥ २ इति षोमायण।चय्य विरचिते माधवीथं मामवेदTथप्रकारे अन्याष्व्याने प्रथमाध्यायम्य प म खण्ड. ॥ ६ ॥ । वास्रवैखानम ऋषिः, आधिग-दानवो वा । (२)-दंसः कर्मनाम तनीयम नि• २,१ ।। ३)--तूर्वति हिंसांर्थः । नि•२,२५,७२ ) सु ८ प्रकर्षेण दिभितार 'श् च ।। ' ४० }}-‘घनेडमम् चक्रधम् इति वि० रक्षः-इति क्रोधगम स पत्रम् नि०२१३ । -‘चतुर्थेकवचनमिद द्वितयैकवचनस्य स्थाने त्रय्यम्’ इति वि० । ‘चतुः कक्ष छन्दसि (२, २, ६२) इति मूव नय स्ध कम् ।

-'प्रार्थयामः इति वि० ।।