पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
[१म प्र०,१म अ०
सामवेदसंहिता ।

यथाgभौ। विश्वामित्रः स्तौति । १ २ ३ १ २ २ १ २ २ १ सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपा न- २र ३ १ २ २ १ २ ३ १ २ ३ १ २ पात सुभग सुदरससः सुप्रवृत्तिमनेहसम् ॥८॥ी२ ५ ९ ४ ५ ४ ५ १ २ २ २ १ २ र । त्वमादेगृहपतेः। त्वदृतानोऽध्वरे । त्वा ३र २ ४ ५ र १ र २ १ २र २२पोतो। औदो३४इ । औहो। वादाइ । वाइञ्चवा। १ ९२ १ र २ ५ र ५ र , २२ २ रप्रचाइनाः। औद्यो३४३ । औहो। वाहाइ । यक्षा १ र २ ४र ५ र द र २ १ । इयासा। औहोइ४इ। औहो। वाहङ् । चबाराश्या ३४३म्। झ२३४५इ । डा ॥ ३२ ॥६१ हे अग्ने ! 'सखायःममाज्यादि हविःप्रदानेनोपकारक- त्वात् मित्राणि ‘मर्तास' मनुष्याः ऋत्विजोवयम् 'अपां नपातम्’ ६२ नाम्तोयमुत्तरार्चिके । ३ ६ । अस्यापि वरुणऋषि, समन्तम्। ( 'अपां नपातम्, उप पवम् । कथ पुनरग्न रयां पोचनम् ? अ? योऽधय श्लथ आथन्तं, श्वधेयः सकाशम् निर्मथ्यते ; एवमग्ने रपां पत्रलर ,