पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
[१म प्र०,१म अ०
सामवेदसंहिता ।

सामवेदसंहिता । [१म प्र०, १ म अ १ अथ नवमे । विश्वामित्रऋषिः । १ २ ३ २३ २ १र २र ३ २ १ र २ कायमानेबना त्वं यन्माद्रजगन्नपः। न तत्ते ३ १ २ २ १ २ २ २ २ २ ३ १ २ अनप्र ऋषे निवर्तनं यदूरे सन्निचा भुवः ॥ ८ ॥५३ ४ ।। र ४ २ १र २र र १ र २ । कायमानो५दनातुवाम् । यन्मात्तृरा। जागन २ र १ २ २ २२४पा । नतत्तेअमे२ । प्रमृषेश्चा३इ। निवात्ती३४ ‘तन्वा' (") तथा, विस्ततया ‘ममा' मद्या गिरा स्तथा ‘वर्धस्व’ द्वे भव । हे ‘सक्रतो ! शोभनत्रकर्मवन्द्रि! ‘जाता' () जातानप्रदीयान् जनान् अभिलषितैः फलैरापूर ()॥ ८ ॥५२ है ‘अग्ने ' ! ‘वना () वनानि काननानि भवितु' काय- -- --- --- --- ५२ नास्तीयमुत्तराधि के। २८ () -तथा शरोरेशेति वि० ।। (६)- जातेति सुपांगुलमित्यादिना (P. , २१) शमथवं रूपम । 'मा जातानि ममापन्यासि'इति वि० ।। (७)- .' ; ण प्रोणयेत्यर्थःइति वि। (९) शपामित्याने (१, १. ३१) पम्। 'वन पटं न बनावयवकाष्ठानि- ति वि• • •