पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ द्वितीयं । भर्गऋषिः । १९ ३ २ २ २ ९ शेषे वनेषु मातृषु सन्वा मत्तीसइन्धते । अतन्द्रे ३ १ २ ३ २ २ २७ २ १ २ इयं वचसि इविष्कृत आदिद्दैवेषु राजसि २४६ ॥ ४ र र १ २ १ २र ४ । मातृषु। सांत्वामत्तीसःइन्धाः शषवन५इषु ताइ। अतंर्द्रद्दव्यंवदं। साइ । इवोरष्कारेश्वतीः। १ २र १ २ १ २र १ २ १२ आदिद्देवाइ । घुराजा२२सा३३ई। ओ२३४५इ । डा ॥१२॥४६ A हे ‘अग्ने ” ‘वनेषु’ ‘माटषु ' च ‘स्वपिषि' वर्तसे । तथा भूतं ‘त्वा' व ‘मतोस’ मनुष्याः । अध्वर्यादयः मन्वनेनोत्पाद्य ‘समिन्धते ’। पश्चात्प, वस्त्वं ‘अतन्द्रः अनलसः सन् ‘हविक तः यजमानस्य ‘हव्यं हविः ‘वहसि' देवान् प्रति । ‘आदिद’ अन- न्तरमव ‘देवेषु' मध्ये ‘राजसि' दीप्यसे (') ॥ ४ई नास्तीयमुत्तरार्चि के २ ४ I मतमऋषिः, दैवराजम् । ((- ‘घने " अश्वम्.अतन्द्र' बनलस , देवग प्रति ‘इयं' सुबि, ‘अविष्कतः