पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१६९
छन्दआर्च्चिकः ।

र ४र "र ५ र ॥ र ४ ५ १ र २ र TV एना वे अशिन्नमसी। जोनपेवा। तामाङवे। प्र२३याम। चादतिष्ठम। रा२३तीम्। खध्वरम् । विश्वस्यादूताममृतम् । इडा२२भा३४३ । ओ२३४५इ। डा ॥११॥४ | ‘जर्ज:(') बलस्य ‘नपातं पुत्र ’ ‘प्रियम् ’ अस्माकं, ‘चेतिष्ठम्' (९) अतिशयेन ज्ञातारं प्रज्ञातरं प्रज्ञापकं वा । ‘अरतिं गन्तारं स्वामिनं वा ‘स्वध्वरं' सुयज्ञ, ‘विधव्रस्य सर्वस्य यजमानस्य ‘दूतम्’ ‘अमृतं’ नित्यम् ‘अग्निम्’ 'एन’ () एनेन ‘नमसा' स्तोत्रण '[ यद्यप्यत्रान्वादेशोनास्ति तथापि छन्द सत्वादिदं शब्दस्यैनादेश ' ]हे स्तोतारः ! ‘वः' धुमर्थम् ‘आहुवे’ (') आह्वयामि ॥१॥४५ II, IV अनयोः गोतमदृ षिः, मनायं नाम । (९)-“कई अन्नम्, न नपात पौवमू ; कखं पुनरम पद्य चैवः । । अनदि बलं जायने, बाअय्यमनर्ष आयते, र वमन रसश्च पवनभ"-इति विः । । (२)--चेनति प्रज्ञा-नाममृ तृतीयम्, नि• ३. ३। अथवा चितो म ने घस्य, तथि ‘इदमि (, २, ११w) तष्ठनि रूपम् । (२)-सुपां मुञ्चगित्यदिना तृतीयया शत्वे कृपम् । (४)- सप्रमरसं गजलकात् ६, १, २० ।। 1b २२क, '