पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
[१म प्र०,१म अ०
सामवेदसंहिता ।

३ २ २ १ २ २ १ २ चन नुपमाने पुरूवुड्सूनीलो सुयशस्तरम् ॥८४३ २ ४र ५ र र ४ ५ २ २ १ १ १ । आनोअनैवयोवृधम् । ए३४। रया३४५इम्। १ १ ७ १ र २ १ २र र १ ७ पवाकाशासा२३याम् । राखाचनउपमाते। पूरु २ १ शुचा । सुनाइताइवाइ । यशस्तराम्। औ२३ ५ ॥ शेवा। ५ । डा ॥ ३ ॥४३ है ‘प्रम’ ! ‘पावक' शोधक ! 'वयोवृधं ' अत्रस्य वर्धकं ‘शंस्यं' स्तवन्तं ‘रयिं धनं ‘न’ अस्मभ्यम् आभरेति शेषः। आहृत्य च हे 'उपमाते ! उपास्मत्समीपे मातिधृतमित्पापमाति, हे तादृश ! अग्ने ! () ‘न’ अस्मभ्यं ‘सुनीती ! सुनीत्या शोभन- नयनेन () ‘पुरुस्पृहं' बहुभिः स्पृहणीयं ‘सुयशस्तरम् ' अत्यन्त- स्वभातं कीर्ति-धनं 'रास्ख़' () देहि ॥ ४३ नास्तीयमुत्तरार्चिके । २३ | अग्निऋषिः, आयुगे। () "उपमा तिः ज्षमता लिभीता.नस्य स क्रोधनम्. ये उपमाते! शष्टः ! इत्यर्थः । एतदुक्तं भवति-- लभेथाम्नक खाया, बसैवास्मभ्यं शरीरस्थित्यर्थः धनं देहोत्यर्थ”इति वि० । ()-भनिशम्यमार्गे वचनःतञ्जादियं तृतीया, सुनीत्या सुमार्ग हा प्रतिप्रशदिने न्यः"-इनि वि० । (२)-निदन कर्म सु चतुर्थ नि• २. २ ॥