पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१६२
छन्दआर्च्चिकः ।


अथ नवमी । (Gनःशेपऋषिः । १ २ २ १ २ २ १ २ ३ १ १ २ आ नो अश्वयोवृधयिभ्यावकशयम्। राखा १ २ १ र १ १र । समिधा। नादोदिवौ। दा३४इवाः। आविषासा३ १र । तिवेधाःसाध३ः। ओ२३४५६ । डा ॥२॥ ४२ क्रान्तप्रशः () ‘त्वमित्’ ) ‘) सर्वतः ६(त्वमेव सप्रथाः' (पृथुः ‘असि’ भवसि । हे ‘ समिधान' समिध्यमान ! हे ‘दीदिवः ’ दीप्ताग्ने ! (") ‘त्व’ ‘विप्रासः' (६) विप्राः मेधाविनः (९) विधातारः स्तोतारः ‘अविवासन्ति' (१) विचरन्ति ॥८४२ खां --





८ ८ (९)--कविरिति मेधावि नामसु दशभw-नि• २, १७ ।। (“‘दिनि पादपूरणः"वि० ।। (७ )-प्रथतेरनुनि रूपम् बिशे ने इत्यर्थः । “सुप्रथाः भवं तः पथः" ति १० ५, ९ , ८ ।। (4)–शौदिीमं तद् विद्यते थ” ति मतुपि ‘इन्दभरः ८, २, ११)-इति वलं दीदिवत्, तस्य समोधने ‘भतुबसोमःमबु बदभि (८, ३, १' इति चत्वं रूपम् । “दागबम्"इति वि० । (२)—विप्र ति मेधाविगमसु प्रथमम्--गि २, १५। चसुकि (०,१,) कप । (९}-वेधःशब्दो विधातृपथीथः प्रसिई, विधामू पदं च सेधविआम ङ यथोदशम्; इह लोखर्थप्रतिपादकः । "वेधसः मेधाविनः ऋत्विजः"इति वि० ।। (८)-बिजासनानि परिचरण करें तु धन्यम् - नैि० ३,५