पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१६१
छन्दआर्च्चिकः ।

१६१ १५र २ १ २ । त्वन्नाश्चित्र ऊत्या । वसोराधा। सिचोदा?या२३ १ २ १ २ १ २ आस्योरा२३४याः। त्वमग्ने। रथाइरासाद। वोद्गा २ १ २ ४ ५ २३४धाम्। तुचा२२चाइ । तुना। औदोवा। दो ! इ। डा ॥ ३६ ॥४१ असि ' रंहिता नेता भवसि । अतः कारणात् अस्मभ्यं धनानि प्रेरयेत्यर्थः। अपिच ‘नः । अस्माकं ‘तुचे ' [अपत्यनामैतत्। (नै०२,२,१) अपत्याय अपतन-हेतु-भूताय पुत्राय ‘गाधं प्रतिष्ठां () ‘तु' क्षिप्र' (६) ‘विदाःलभय () ॥ ७ ॥ ४१ 1 भारद्वाजऋषिः, गाधम् । .. ष इट बिव रखाकारः -“रथी-गदः मारवियाचौ, म इह प्ररकत्वमामन्यात । प्रयतःप्रेरयिनामि दातमीत्यर्थः ।। (२)-“शाधशब्दोऽथमवायमुदकमित्येवमादिषु प्रयोगेषु उदकमध्ये या । भूमिःपाद योराश्रयम् प्रतिपद्यते, तस्याः वाचकः ; इ४ तु स्थानभमन्यादात्रथस्थान प्रयुक्तः। इति वि० ॥ (९)-'तु-इति पादपूरणः" इति वि० ।। . (४)–*विद वेत्थ जानचिशनेभा व दामं लक्ष्यते, देवेन्यर्थः-तिणिः

  • इति ग्रामं गेय गर्ने प्रथमःप्रपाठकः ॥१॥

२१क.