पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
[१म प्र०,१म अ०
सामवेदसंहिता ।

। अथ सप्तमी । दृष्पाणिऋषिः ।। १ २ २ २ २ २अ ३ १ २ २ २ त्वन्नश्चित्र ऊत्या वसोराधाशसि चोदय। अस्य ३ १र २र ९ १ २ ३ २ ३ २ ३ १र ४ २र रायस्चमनेरथीरसि विदा गाधन्तु चे तु नः ॥४० आनीयप्रापय । सोऽग्निर्विशिष्यते । 'अमत्ये मरण रहित ! हि ‘जातवेदः' जातानां वदितः ! कीदृशं राधः ? ‘विवस्खत् विशिष्ट निवासोपेतम् । ‘चित्रं’ नानाविधम् । किञ्च । ‘अय(२) अस्मिन् दिने ‘उषधंधःउषःकाले प्रबुद्धान् देवानावह () ॥ ६ ॥४० हे ‘वसो' वासक ! अग्ने ! चित्रः' दर्शनीयस्त्वं ‘जय () रक्षया सह ‘राधांसि ’ धनानि 'न:’ अस्मभ्यं ‘चोदय' प्रेरय । ‘अस्य’ लोके परिदृश्यमानस्य ‘राधःधनस्य त्वं ‘रथः () ४१ उतरार्चि कस्य ८, १, ३, १ ॥ ()- पद्य इति निपानथ च (६, ३, १४ई-इति मन्त्रे शेर्घः। (५)- हे अमथ , जातवेदः, यने ! राधः खरूपं विवखत् तससां विवासमकरम् उषसः खभतं चित्र विचित्र पथ मा यतिः, अन्यांय उषगृधोरेवान् दाक्षे यक समय आय वम आय-त्यर्थं वि० सम्मतः। (९)-भवनेः रूपम् ऊतिथुनोत्यदिना सिद्धम् । १झाएँ नृतघ (, ३, ४)। (२)- रणजिप्ति रंहते रूपम्, रंशतिधा गतिवकर्मसु पञ्चविंशतितमः-नि० ९, १४॥