पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[१म प्र०,१म अ०
सामवेदसंहिता ।


वास रस्य निवास-हे तु भूतं वा ‘ज्योतिः' द्योतमानं तेजः .‘पश्यन्ति सर्वे जनाः । [यद। वासरमियत्यन्तसंयोगे द्वितीया (२३,५)हास्महः उदयप्रभृत्यास्तमयात् ज्योतिः पश्यन्तीत्यर्थः ‘इसुसोः सामर्थे (८३,४४) इति बिसर्जनोयस्य षत्वम्१०॥ २० ति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे इन्दोथाने प्रथमस्थाध्यायस्य द्वितीयः खण्डः ॥ तद् सर; किन्पुनखत् । तदेव सूर्युद्धं करोति, वदि दिया उष्ण ने गच्छति रागे शतेन । । ००' यथा शत्र गमनं तत् करोतीति शिशु, बासरयति बासरबते, अथ वाश्वरं गमयित इत्यर्थः ; वै तं वि ज्योतिः सेधं यत् शुचिव' प्रति उदकं गमयति नयति ।-'ये पश्यन्ति जनाःयव वास रम्, यत्र परम् ५ते दिगि, फत् पुरातस्स्रोध- अस्य समष्ठौ' इति बि {