पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१२५
छन्दआर्च्चिकः ।

र ४ १र आदित्प्रत्ना५स्य रेतसाः । ज्योतिः पश्यन्ति वासा२ ९ १र । ९ १ राम्। पराया दिध्धताइ । दिवि। दोइ। बोइ। ९ १ र २ ९ १ १ शौचे औद्योवा२३४५वा उ । वा ॥ ३४ ॥ २९ इति द्वितीया दशति । ‘परोदिवि' (') दिवः परस्तात् [व्यत्ययेन सप्तमी (३,४,८८) । बह्चानां दिवंति ह्यन्तेन य य यः, दिवि द्युलोकस्यं प्र]ि ‘यदु यदा अयं वैश्वानरोऽग्निः सूर्यात्मना 'इध्यते' दीप्यते ‘अत् िअनन्तरमेव () ‘प्रतस्थ' चिरन्तनस्य ‘रेतसः' गन्तुः ['रो' गतिरेषणयोःअस्मात् 'सरीभ्यां तु वेत्यनुसन् खडागमश्च। यद्वा, रेतमइत्युदकनाम नि० १,१२,१६रेतस्विनउदकवतः, साम मत्वर्थोल च्यते] इटणस्येन्द्रस्य ब्रह्म म नः वासरं’ () नियमको | । प्रजापति' षिः, निधनकामम् । /१) -‘यद्यथेन पंझिबम, मर्मकलि' कर यम , परम रथते गते। दिति था शोकेति वि०। (२)-'चात् - तदावपि पादपूर को क्षति बि• । (५- 'शष्टः वैविी वर्मीत. मर इति मतैर्गत्यर्थस्य रूपम्, यिषिधं पय् भवति

  • इति ग्रामे गेयगाने प्रथमस्यार्थः प्रपाठकः ।