पृष्ठम्:सामवेदसंहिता भागः १.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ पञ्चमौ। (न:शेषषिः। १ २ ९ १ २ २ ९ ९ २ १ २ जराबोध तद्विविड्ढि विशी विशे यज्ञियाय। १ १ २ ९ ९ ९ २ तोमरुद्राय दृशोकम॥ ५ ॥१५ युअच्छब्दस्यानुदात्तस्त्वादेशः । दोषा-शब्दोरात्रिवाची (नि०- १,७,८)। वस्तः-इत्यहर्षांची (नि०१,८,१) । इन्दसमासे कार्तकौजयादित्वादाश्च दात्त () । सावकाचइति धियो वि भक्तिरुदात्ता () । नमः-इति निपातः() ; यद्वा, नांव्वषयस्य त्याद्युदासः () भरन्तइत्यत्र शपः पित्वात् () शतुर्की सार्थधा तुकत्वाच्च (६) अनुदात्तत्वे सति धातुस्वरः (९) शिथते (') १५ इयमुत्तरार्चि' कस्य ८, २, ३, १ । (4)–‘कान कौजपादयश्च (, २, ३०/ इति पाधि निष्ठयम् । (४)-'साचे काचल तीयादि विभक्ति (. १. ११) - ति प्र° ! (५)-तथाच निपातखर याद्युदासः । ()-'मविषयस्याभिसगमस्य (२, २)' ति श। ॥ ()–‘शुषितावनुदान (. १४ति प•। () –प्रस्थदने र दुिपदेशसार्वधातुक मसुदारुस मलोिः (, ५ (/ - इति प । । (e)-धामोः , , ')-इति षाः । अन्नदासः स्यात् । (१०)-'सतिष्ठिसओवश्वमन्यन विकरथः इति नियमारिति भावः।