पृष्ठम्:सामवेदसंहिता भागः १.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
११५
छन्दआर्च्चिकः ।

११५ सैषा चतुर्थी । (मधुच्छन्दऋषिः) १ २ २९ २ २ २ ९ उप त्वाग्ने दिवे दिवे दोषा वस्या वयम। ९ २ १ २ २ १ ९ नमोभर न्तरमसि ॥ ४ ॥ १४ १ १ ४र "र ९ र 1 उपात्वारश्नेदिवेदिवायि । दोषा२ वातारः। धिया ९ १र वयम्। नामो भारा तयेमा२२सा३४३यि। श्र२३४ ५इ। स ॥ २ ४ ॥ १४ ३ 'अग्ने’ ‘वयम्' अनुष्ठातारः ‘दिवे दिव' प्रतिदिनं 'दोषा वस्तः' () रात्रावहनि च 'धिया’ बुध्या 'नमोभरन्तःनमस्कारं सम्मादयन्तः ‘उप’ समीपे ‘त्वा एमसि' त्वामागछामः ॥ [उप- शब्दस्य निपातस्वरः ९]। त्वामो द्वितीयायाः (८,१,२३) इति १४ नास्तीयमुत्तरार्चिके । ४ । वैश्वामित्रम् । ()–‘दोषेति रागं भीम (नि• १, २, ५) वस्त। इदयित, गवै थः संश योतिषा तमांसादयति सरोगवश, सस्य च बोधनम् ३ ‘दोषवशः " । इति वि० ।। (९–‘निषाता शव दाशाः (, )-इति शान्तनवसू ।