पृष्ठम्:सामवेदसंहिता भागः १.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

त्वं न इत्येषा सुदीति पुरुमोद्वाभ्यां तयोरन्यतरेण वा दृ ष्ठा, छन्दोदेवतेि पूर्ववत् सैषा षष्ठी । १ २ १ १ ३ १ २१ ३ १ २ त्वं ने अग्ने महोभिः पाहि विश्वस्या अरातेः। ३ ९ ३ १ २ ३ र उत द्विषामत्र्यस्य ॥ ६ ॥ ६ दानेन प्रियतमम् । ‘अतिथिं ' सवेरतिथिवयज्यम । यद्वा [अत सातत्य गमने । ऋतन्यजीत्यादिना अतेरिथिन्] सततं देवानां हविः प्रदातुं गकृन्तम् । ‘भित्त्रमिव' सवायमिव ‘प्रियं स्तोतुः प्रोनकर । ‘रथं न (५) रथमिव ‘वद्य' वेदोधनं धन- हितं लाभहेतु, यथा रथेन धनं लभतेतद्दत्, स्तोत्तारोऽनेन धनं लभन्त, तादृश-धन-लाभ -कारणम ॥ ‘अने"इति छन्दोगानाम्, “अग्निम्" इति बहचानां पाठः ॥ ५ ॥ ५ = हे ‘अग्ने' त्वं नः अस्मान् ‘महोभिः पूजाभिः महद्भिर्घनैर्वा पाहि' र व | कस्याः पाहि १ ‘विश्खस्याः बहुविधात् ‘अरातेिः ई नास्तोयमुत्तरार्चिके । (४) -‘प्रतिषेधार्यायः पुरस्तात् ५ २ २ ७पसथयउपरिष्टात् २ति नसभादव द्वयं> परतकुलस्य ” ः ।