पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७श्र०५ख १ ०३] उत्तरार्चिकः । नम् ( ५, २, ८ ४ वा० )'-इति वत्पु “प्रत्ययोत्तर-प्रदयीश्च ( २, २, ८८)'-इति मपर्यन्तस्य त्वादेग:, “प्रा सर्वनाम्नः । ( ६, ३, ९ १ )'-इति ट्कारम्यात्वं, वत्प: पित्वादनुदात्तत्व (३, १, ४ ) प्रातिपदि फ-स्व : णिय: । त्म [–“मन्त्र ष्वाडादरात्मनः (६, ४, १४१)”-ड्रल्याकार-ली प: । धृषणो ञ प्राम छ्षा प्रागला, “त्रमिग्टधि-धृषि क्षिपे; क़ , न्त्रितानुदात्त त्वम् । ईयान:-ईड प्रा० गतौ, (दि० )छन्दसि लिट् ( ३, २, १ ०५), त स्य “f झटः कानज्चा (३, २, १० ०)' -इति कानजाटेगः, “अनिश्र धात्तु ( ६, ४, १ ऽ )'-इत्या दिना इयड देश:,'वि : ( ६, १, १६३)'-इत्यन्तोदात्तत्व म् । ऋग:–ऋग गतौ ( तना० उ० ) लडिः व्य ययेन तिपः मिपि (३, १, ८५), “इत एा (३, ४, ८ ७ )”-इतीकारलोपः, गुणः “तनादि-कृञ्ज अभ्य उ: (३, १, ७ - )',-मार्वेधात्तुक ८४), 'ब हुलश्छन्द्यमाडयी गेऽपि'-इत्य ड़ागमा ( ७, ३, भावः, विकारग-खरेगान्तोदात्तत्वम् । अच्तम् –“प्रच् स्याद्रवनम्य यका (फि० २. १२)”–इत्याद,दात्तत्वम । चक्रीः-प्रकार रश्छान्दस' (३, १, ८५ )' ॥ २ ॥ प्रय ऋतो या

ऋ० ते ७ १,२,३,५ । प्रायद्द वःशतक्रतवाकामञ्जरितृणाम्। ऋणोरक्षन्नशाचीभिः ॥ ३ : ॥ १४ हे “गतक्रतो' इन्द्र ! “यत्' “टुव:' धनं' । कामितार्थ