पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०५ख०१ सू० १] उत्तरार्चि कः । ३ २ ३ २ ३ ३ २ १ तत्त्र, प्रथमा । ३ १ २ ३ १ २ ३ चुमन्तोयाभिर्मदेम ॥ १६ ; ॥ १

  • ‘इदानी' ष्ठ ठानि'-इति वि७ ।
  • “रवतीषु वा रवमीयं ष्ट ठ भवनि’-इति वि० ।

“चुमन्तः” अन्नवन्त: “याभि:' गोभिः सह “मदेम' हृष्येम “न्द्र' “सधमाद' अम्माभिः सह हर्षयुती सति “न :” अम्माकं ता गाव : “रवती:' चीरराज्यादि-धनवत्थ : “तुविवाजा :' प्रभूत-बलाश्च“सन्तु' ॥ [रेवती:-रयि-शब्दात् मतुपि“रवेर्मती बहुलम् ( ६, १, ३४ वा० ) ” –इति मम्म सारगम, परपूर्वत्व, “छन्दसीर : (८, २, १५ )”-दूति मत्पी वत्वम् “वाच्छन्दसि (६, १, १०६)'-इति पूर्वसवर्णदीर्घः, “रे-शब्दाच मतुप उदात्तत्वं वक्तव्यम ( ६, १. १९०६ वा०)”–इति रे-शब्दादु त्तरस्यापि भवतीति पूर्वमेवोक्तम् । सधमादे—मद् वृप्ति योगे चौरादिकः, सह मादयतीति सधमाद: “सधमादस्यीश्छन्दसि ( ६, ३, ९ ६ )”–इति सह-शब्दस्य सध आदेश :, थायादिना ( ६, २, १४४ ) -उत्तर-पदान्तोदात्तत्व'प्राप्ति ,'परादिश्छन्दभि २ ७ १) १,११,३