पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०४ख०२सू० १,२] उत्तरार्षिकः । ‘अयं' सोमः “वृषः' वृषभसदृशः सन् 'पुनान :' अभिघूय भाणः सर्वे शोधयतु “अव्यये” अविमये “वारे' वाले' पवित्रे “पवमान' पूयमानः सन् “वने' वननीये “उद्व' काष्ठ कलशे वा' “अचिक्रदत्' शब्दमकरीत् । [अथ प्रत्यचतवाद:] ह “सीम । एवमान !' लव' “गोभि :' गंव्यैः चीरादिभि:#; “अञ्जानः ” अञ्जामान:ा सन् “निष्क तं ' संस्कृतं देवानां स्थानम् “अवसि' गच्छसि ॥ २ ॥ १२ ॐ ॥ श्रीक्षणोरन्ध्रम । मज्यमाना: । तुहस्तिया३ । सा ४ ५ भियर्षसा३ॉय । १ २ मू३द्रायिवा। चमिन्चाशयि । रायीक्ष्म्यायिशा। गम्ब ४ १ जलाम्। पूरुरस्पृ२३४चाम्। पवमा । ना । औ३ हो। भियेो२३४वा । षा५मोद्दायि ॥१) पवमाना। ५ २ ५ ५ २ २ र पावा३माना। भियर्षसाशयि । पूना३ ' ' ‘छष्टषा उ इति यद् पृ गरण - इति वि० सम्मतष दिः पदकार स्य तथाह १ २ र “वृषा। उ”-दृति । दूति + 'गोभिः-उदकैः अथवा गी-सम्भूतैः चौरे'—इति वि । इति ि निष्कृतं स्थानभ'.-इति वि० ।