पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ ३ ३ मृज्यमानति-प्रगाथात्मकं द्वितीयं सूक्तम ३ ३ १ १ २ २ मृज्यमानःस्तुहस्यासमुद्र वाचामन्चास् । ३ १ उ २ १ २ मामवेदसंहिता । [8प्र०६ अ०१२ सू०१,२ । १) तत्र प्रथमा | ३ १ २ ३ १ २ ३ १ र हे “सुहस्या' [हस्ते भवा इस्या अङ्ग,लयः] शोभनाङ्गलि सोम ! “मुज्यमानः’ शोध्यमान: त्वं “समुद्रे' अन्तरिच्चे कलशे वा “वाचं' शब्द म “डून्वसि' प्रेरयसि । ३ रयिग्यिशङ्गम्बङ्गलम्पुरुस्युचम्पवमानाभ्यर्षसि ॥११॥ २ , १, ३, 5) ३ पूयमान सीम ! “पिशङ्ग' हिरण्य : पिशङ्गवर्णे “बहुलं” प्रभूतं “पुरुस्पृहं' बहुभिः स्युहर्णीयं “रयिं' धनम् “अभ्यर्षसि ' स्तीतृणामभि चतरसि प्रयच्छसि ॥ १ ॥ ३ २ अथ द्वितीया । १ २ २ ३ १ २ ३का २र पुनानोवारेपवमानोश्रव्यवृषीश्रचिक्रदद्दने। ३ १ र किञ्च हे “पवमान' २ ३ १ २ देवाना५सोमपवमाननिष्कृतङ्गोभिरञ्जानो ३ ‘बृहती, चौच्णोरन् प्रभृतीनि ब्राह्मणोतानि’-इति वि० । १ अर्षसि ॥ २ # ॥ १२