पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [४ प्र० १अ ४२४ सू० १ । १ “भट्रनो अपि वातयमन:'-त्या हे ऋत्विग्य जमानाः ! “वः' यूयम् “उप' समीपे “प्रार्च' प्रकर्षणे द्र पूजयत ॥ १ ॥ २४ र प्रवोचप ॥ १ ॥ २४ ॥ उद्दशपुवम् ॥ प्रवाः । आयेिन्द्रायवृत्रहान्तमा यथा बचानां र २ २ २ २३या। वाविप्रायगाथङ्गाश्यात्ता। याजुजौवा३॥ उप् । षाऽ२तोऽ३४५हायेि ॥(१) अचर्चा । ताअर्कमारु

  • वमतस्, “”–इति नैषा चतुरचरामिका ऋक प्रत्य त इन्दश्चाकि

प्रवाचाप श्रुतायाः “प्रवइन्द्रायष्टवहन्तमाय (५, २, १० । १भा० ८५ष्ट०)”-इत्यस्या' प्रतीक “प्रवः”-दूति, किञ्च “चर्चन्यर्क भरुत:स्लर्को (५,०,१,रं । १भा० ८-९४ष्ट।)'-इत्यस्या प्रतीकम् “चर्च' -इति, तथैव “उपप्रच्च मधमतिक्तियन्त (। ।भा । ५, २, १, ८ ८३४०)”-इत्यस्याः. प्रतीकम् “उप”–इति, एवमेव सम्पञ्च' “प्रवोचो'प' -दूति, ऊङ्गान-शृतौघप्रपाठकोनिममृदंश पुयज्ञाम ( १०५०) सामैवाव बञ्छमान मन्यथा तख भूलौभूत-द्वचस्यालाभ एव सर्वथा स्यात् । चन यदर्शनात् । t ‘ठद्रंशापुत्रोऽच्छावाकसाम । “प्रवइन्द्राथ”–“अर्चनद्यर्कम्”–“उपप्रच्”