पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७श्र० ७ख०२सू०२,३ ।] उप्तरार्चिकः । ३ १ २ ३ ३ १ १ ' उ ३ १ २ अथ द्वितीया । २ १ २ यज्ञञ्चनस्तन्चञ्चप्रजाश्चादित्वैरिन्द्रःसहसीषधातु ॥२॥

“न:” अस्माकं “यज्ञ' ज्योतिष्टोमादिकञ्च यागं “तन्व' शरीरश्च “प्रजां' पुत्रादिकाश्च ‘आदित्थं :' अदिति-पुत्रे : अन्यै दैवै: सह वर्तमान: “इन्द्रः” “सीघ्रधातु” साधयतु ॥ “सहसौषधातु” “सहचीक्षपानि '-इति पाठौ ॥ २ । ० व0 ८, ८, १५, २ ३ १ ८, ८, १५, ३ अथ तृतीया । ३ १ २ ३ १ २ ३ १ २ २ ३ १ ८. आदित्यैरिन्द्रःसगणोमरुङ्गिरस्मभ्यम्भेषजाकरत् ॥३ ॥२३ २ “आदित्यै:’ अदिति-पुत्र: मिचादिभि: “मरुद्भिः” च “सगणः’ गण-सहितः “इन्द्रः” “अस्माकम्” अस्मभ्यम् “भष जानि' श्रीषधानि “करत्' करीतु ॥ । “भेषजाकरत्”-“भूत्ववितातनूनाम्'-इति पाठौ ॥३॥२३