सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
नवमः पटलः ।


कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् ।
इयेतत्कथितं विप्र तन्त्रं सात्वतमुत्तमम् ॥५१॥
ष्णुिभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् ।
श्रवणात्कीर्तनादस्य कृष्णे भक्तिर्हि जायते ॥ ५२ ।।
भक्तिं लब्धवतः साधो किमन्यदवशिष्यते ।
यतो भगवता प्रोक्तं तस्य भक्तिविवर्द्धनम् ॥ ५३ ॥
तन्त्रेऽस्मिन्कथितं विप्र विश्वसम्भवमुत्तमम् ।
अवताराश्च श्रीविष्णोः सम्पूर्णांशकला भिदा ॥ ५४ ॥
भक्तिभेदाश्च भेदानां लक्षणं च पृथग्विधम् ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ ५५ ॥
विष्णोर्नामसहस्रं च नाममाहात्म्यमुत्तमम् ।
विष्णोर्नाम्ना वैष्णवानामपराधस्य च निष्कृतिः ॥ ५६ ।।
सर्वसाररहस्यं च तन्त्रोत्पत्तेश्च कारणम् ।
हिंसाविधिनिषेधं च तव प्रश्नानुसारतः ॥ ५७ ॥
यन्नामैकं कर्णमूलं प्रविष्टं वाचान्विष्टं चेतनासु स्मृतं वा ।
दग्ध्वा पापं शुद्धसत्वात्तदेहं कृत्वा साक्षात्संविधत्तेऽनवद्यम् ।।५८
तस्मादनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय ।
महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस्ते ॥१९॥

इति श्रीसात्वततन्त्रे श्रीशिवनारदसंवादे शिवाप्रा.
र्थितगणेशलिखिते सात्वतजनप्रिये
नवमः पटलः ॥ शुभम् ।