सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
सात्वततन्त्रे-


प्रयाति परमां सिद्धिं यतो नावर्तते गतः ॥ ३७ ।।
अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः ।
षड्विधैर्नियमैर्विप्राभ्यनुज्ञैव (प्र)दर्शिता ॥ ३८ ॥
विधिर्नैवास्ति हिंसायामभ्यनुज्ञा यतः कृता।
अतो निवृत्तिर्हिसायां यज्ञेऽपि कथिता बुधैः ।। ३९ ॥
अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः ।
स च आचरितो नृणामभीष्टफलदो भवेत् ॥ ४० ॥
विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि ।
अहिंसया हि भूतानां भगवानाशु तुष्यति ॥ ४१ ॥
अतः सर्वेषु भूतेषु भगवानखिलेश्वरः ।
प्रविष्ट ईयते नानारूपैः स्थावरजङ्गमैः ॥ ४२ ॥
मयापि ह्यागमे हिंसा विहिता या विधानतः।
सापि कामुकलोकानां कामिताफलसिद्धये ॥ ४३ ॥
विष्णुभक्ता न वाञ्छन्ति मत्तोऽपि कियदेव हि ।
अतस्तेषां विधानेऽपि हिंसा निन्द्या प्रकीर्तिता ॥ ४४ ॥
अतस्त्वं काम्यकर्माणि परित्यज्य विशेषतः ।
श्रूयाः कृष्णकथाः पुण्याः सर्वलोकेष्टसिद्धिदाः॥ ४५ ॥
प्रवृत्तशास्त्रं शृणुयाद्यच्छ्रत्वा तत्परो भवेत् ।
निवृत्तेऽपि हरेर्भक्तियुतं मुख्यं प्रकीर्तितम् ॥ ४६ ॥
विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः ।
कीर्तयस्त्र द्विजश्रेष्ठ श्रूयाश्चैव निरन्तरम् ॥ ४७ ॥
हित्वान्यदेवशरणं भजनं च विशेषतः ।
ये भजन्ति हरेः पादं कृष्णैकशरणं नराः॥ ४८ ॥
इहामुत्र ते नित्यं कृतार्था भगवत्प्रिया:।
परमानन्दसन्दोहं प्राप्नुवन्ति निरन्तरम् ॥ ४९ ।।
ये तु नैवंविदोऽशान्ता मूढाः पण्डितमानिनः ।
यजन्त्यविरतं देवान्पशून्हत्वा सुखेच्छया ॥५०॥