सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भूमिका । स्वविकल्पात्प्रणीतं यत् तत्लवं राजसं स्मृतम् । केवलं स्वविकल्पोत्थैः कृतं यत्तामसं स्मृतम्" ॥ (ई० सं० २,५७-६३) वैष्णवतन्त्राणि तु विष्णुदेवताप्राधान्यं स्वीकृत्य प्रवृत्तानि । शैवानि शिवदेवतां प्रधानं स्वीकृत्य प्रवृत्तानि । एवं शाक्तानि, गाणपत्यादीनि च । वैदिकानि तु वैदिकानुष्ठेयपदार्थसम्बद्धानि सर्वोन्नयनतन्त्रादीनि । अवैदिकानि तन्त्रशास्त्रीयप्रसिद्धपदार्थसम्बद्धानि महामायाशम्बरतन्त्रादीनि । वैदिकान्यवैदिकान्येव दक्षिणमार्गतन्त्राणि वाममार्गतन्त्राणीति नाम्ना प्रसिद्धानि । सर्वाण्यप्येतानि तन्त्राणि नारायणशिवायुपदिष्टत्वेन वेदवत् स्वयं प्रमाणानि, उत्पत्तिकालरहितानि, अधिकारिभेदेन व्यवस्थितप्रमाणानीति तान्त्रिकानां सिद्धान्तः ।। वेदानां 'अनन्ता वै वेदाः' इत्यादिना यथाऽनन्तत्वं सुप्रसिद्धं, तथा तन्त्राणामपि "तन्त्राण्येतानि विप्रर्षे अयुतान्यर्बुदानि च" इति वचनेनानतसङ्ख्याकत्वं सुप्रसिद्धं तन्त्रशास्त्रेषु । तन्त्रेषु संहितारूपाण्यष्टोत्तशतसख्याकानि पाञ्चरात्रपदवाच्यानि सात्वतसंहितेश्वरसंहितादीनि सिद्धानि । आगमपदेन कामिकाख्यागमकारणागमाजितागमादयः द्धाः। रहस्यपदेन शिवरहस्यब्रह्मरहस्यविष्णुरहस्यादिरहस्यग्रन्थाः द्धाः। एवमुपागमोपतन्त्रादिनानेकभेदभिन्नोऽयं तन्त्रशास्त्रमहोदधिः। पथेदं तन्त्रं वैष्णवतन्त्रेष्वन्यतमम् । अस्य सात्वततन्त्रेति नाम । *मितन्नाम । सत्-सत्वगुणो विद्यते येषान्ते सत्वन्त:-भक्ताः । समिदं सात्वतं-भक्तानुष्ठेयपदार्थबोधकं शास्त्रम् । यावत् सात्वततन्त्रपदेन पाञ्चरात्रसंहिता एव स्वीक्रियन्ते स्म सिद्धष्टीकाकारैरपि "तृतीयमृषिसर्गं च देवर्षित्वमुपेत्य सः । तन्त्रं तमाचष्टे नैष्कम्यं कर्मणां यतः" अस्य श्रीमद्भागवतश्लोकस्य व्याख्य सङ्गेन 'सर्वकर्मनिवर्तकं पञ्चरात्रागमं नाम तन्त्रं कृतवान्' इत्यादि ख्यानं कृतम् । तेनैतद् ज्ञायते बहोः कालादारभ्येदं तन्त्रं लुप्तप्राय ५ सजातम् । तथा प्रसिद्धाङ्ग्लभाषामुद्रितबृहत्पुस्तकसूचिकाय सात्वततन्त्रपदेन सात्वतसंहितैवाल्लिखिता। एकस्यां सू चिकायावतसंहितातस्सात्वततन्त्रं भिन्नं मद्रप्रान्तान्तर्गतकस्मिन् ग्रामे कस्या ब्राह्मणस्य गृहे विद्यत इत्यर्थकं लिखितम् । परन्त्वद्ययावन्न दृष्टा केनापि । तदधुना विद्यते नष्टप्रायं वेति न ज्ञायते । टीकाकारैः सात्वत्रपदस्य व्याख्यानं सात्वतसंहितारूपेणाथवा पाञ्चरात्रागमतन्त्ररूप कथं कृतमित्यत्र सम्यक न ज्ञायते कारणम् । सर्वत्र