सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
सात्वततन्त्रे-


जगद्वन्धध्वंसयशा जगजीवजनाश्रयः।
वैकुण्ठलोकैकपतिवैकुण्ठजनवल्लभः ॥ १९६ ॥
प्रद्युम्नो रुक्मिणीपुत्रः शम्बरध्नो रतिप्रियः ।
पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ १९७ ।।
अनिरुद्धः कामसुतः शद्वयोनिर्महाक्रमः ।
उषापतिर्वृष्णिपतिर्हषीकेशो मनःपतिः ॥ १९८ ॥
श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः।
शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृपः ॥ १९९ ॥
श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः ।
पाखण्डमार्गप्रवदो निरायुधजगज्जयः॥ २०० ॥
कल्की कलियुगाच्छादी पुन: सत्यप्रवर्तकः ।
विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ २०१॥
सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः ।
अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥
आपः करो रमानाथोऽमरारिकुलकृन्तनः ।
श्रुतेन्द्रहितकृद्धीरवरिमुक्तिबलपदः ॥ २०३ ॥
विष्वक्सेनः शम्भुसखो दशमान्तरपालक ।
ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्चवर्द्धनः ॥ २०४॥
धर्मसेतुरधर्मध्नो वैध्यतन्त्रपदप्रदः ।
असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ २०५॥
स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः ।
द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६ ॥
दैवहोत्रिर्वाहर्तोयो दिवस्पतिरतिप्रियः ।
त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७ ॥
सत्रायणो बृहद्धाहुर्वैनतेयो विदुत्तमः ।
कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ २०८ ॥