सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
सात्वततन्त्रे-


फलभेदेन भेदः स्यात्साधनेन न भिद्यते ।
पृथगेष मयाऽऽख्यातो भक्तिभेद: ससाधनः ॥ ४१ ॥
निष्कामः फलरूपश्च नित्यो मोक्षसुखाधिकः ।
सकामः सगुणो विप्र बहुधोक्तो महर्षिभिः ॥ ४२ ॥
किं भूयः कथयाम्यद्य वद मां द्विजसत्तम ।।
श्री नारद उवाच ॥
विधेयं कथितं सर्वं त्वया मे सुरसुत्तम ।
निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ ४३ ॥
हानिवृद्धिकरं चापि मुख्य साधनमेव च ।
कथयस्व महादेव श्रद्धासेवापराय मे ॥४४॥
श्रीशिव उवाच ॥
भक्तीनां साधनानां यद्बहिर्भूतं महामुने ।
निषेधनीयं तत्तासां भक्तानां पुरुषोत्तमे ॥ ४५ ॥
देहप्रवाहादाधिक्यं विषयादरणं च यत् ।
भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ ४६ ॥
समासेन(१) मया प्रोक्तं निषेधस्तम्भनं(२) तव ।
भक्तिध्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ ४७ ॥
निर्गुणायां प्राणिहिंसा भागवत्यामहङ्कुतिः ।
प्रेममय्यां सता द्वेषो भक्तिनाशकरा इमे ॥ ४८ ।।
सर्वभक्तिव्यतिकरः(३) स्वगुरोर्वागनादरः ।
द्वेषेण नरकं याति कुर्वन् भक्तिमपि द्विजः ॥ ४९ ।।
दोषदृष्टया दोषवान् स्यात्तत्र दोषफलं भवेत् ।
मर्त्यदृष्ट्या कृतं सर्वं भवेत्कुञ्जरशौचवत् ॥ ५० ॥


(१) समासेन लड्न्क्षेपेणेत्यर्थः ।
(२)निषेधरूपस्तम्भनमित्यर्थः ।
(३) व्यतिकर:-नाशकः ।