सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
सात्वततन्त्र-


वस्तुतो नैव भेदो हि वर्ण्यते तैरपि द्विज ॥ ४८ ॥
यथार्थो बहुधा भाति (१)नानाकरणवृत्तिभिः ।
तथा स भगवान्कृष्णो नानेव परिचक्षते ॥ ४९ ।।
अतः सर्वमेतनापि श्रीकृष्णः पुरुषोत्तमः ।
लीलामानुषरूपेण देवकीजठरं गतः ॥५०॥
अतः सर्वावताराणां कारणं कृष्ण उच्यते ।
सृष्टयाद्यनेककार्याणि दर्शितानि यतः स्वतः ॥ ५१ ॥
स एव सर्वलोकानामाराध्यः पुरुषोत्तमः ।
मुक्त्त्याद्यर्थं नृलोकस्य मानुषत्वं यतो गतः ॥ ५२ ॥
अतस्तं पुरुषा नित्यं भक्तिभेदेन नित्यदा ।
भजन्ति ह्यपवर्गेशं परेशं तदकाम्यया ॥ ५३ ॥
मया ते कथिता विप्र अवतारा महात्मनः ।
किमन्यत्कथयाम्यद्य त्वं हि भागवतोत्तमः ॥ ५४॥
इति श्रीसात्वततन्त्रे तृतीयः पटलः ।


चतुर्थः पटलः।
श्रीनारद उवाच ।

नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः ।
यशः परमकल्याणमवतारकथाश्रयम् ॥ १ ॥
तथापि साम्प्रतं ह्येतच्छुत्वा कौतुहलं मम ।
भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥२॥
ब्रूहि मे भगवन् विष्णोर्भक्तिभेदं सदाशिव ।
यज्ज्ञात्वा ह्यञ्जसा विष्णोः साम्यं याति जनः प्रभो॥३।।


(१) इन्द्रियवृतिभिरित्यर्थः ।