सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सात्वततन्त्रे- ४० ६४ ६४ ४१ विषयः । पृष्ठम् । श्लोकः। प्रवृत्तनिवृत्तभेदेन कर्म द्विविधमित्यादि शिवोत्तरम् अविरोधेन प्रवृत्तं कुर्वन्स्वर्याति ६३ ३६ निवृत्तमाचरन् परमां सिद्धि याति ३७ प्रवृत्तनिष्ठस्याभ्यनुशास्ति ३८ अहिंसा परमो धर्मः अहिंसया भगवानाशु तुष्यति भगवानेव नानारूपेण प्रविष्टः ६४ ४२ आगमीया हिंसा कामुकलोकानां कृते काम्यवर्जनपुरःसरं विष्णुकथाश्रवणं कुर्विति नारदायोपदेशः६४ अन्यदेवताशरणं हित्वा हरिपादभजने सर्वत्र कृतार्थत्वम् ६४ ये तु पण्डितमानिनःपशुहिंसापराः ते भोगावसाने पशु- भिश्छिन्ना भवन्ति तन्त्रसमापनं तन्माहात्म्यं च तन्त्रीयविषयसूचिका ६५ नाममाहात्म्यकथनपूर्वक श्रीभगवन्नमस्करणम् ६४ ४५ ४८-४९ ५०-५१ ५२-५३ ५४-५७ ५९ इति सात्वततन्त्रस्य बृहद्विषयसृचिका ।